श्रीमद्भगवद्गीता – अध्याय ०४

श्रीमद्भगवद्गीता अध्याय ०४ Shrimadbhagvadgita Chapter 04

श्रीभगवानुवाच । 
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । 
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥

śrībhagavānuvāca 
imaṃ vivasvate yogaṃ proktavānahamavyayam 
vivasvānmanave prāha manurikṣvākave’bravīt 4-1

The Blessed Lord said: I taught this Imperishable YOGA to Vivasvan; Vivasvan taught it to Manu; Manu taught it to Ikshvaku.


एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । 
स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ 
sa kāleneha mahatā yogo naṣṭaḥ parantapa 4-2

This knowledge, handed down thus in regular succession, the royal sages knew. This YOGA, by long lapse of time, has been lost here, O Parantapa (burner of the foes) .


स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । 
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥

sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥ 
bhakto’si me sakhā ceti rahasyaṃ hyetaduttamam 4-3

That same ancient YOGA has been to-day taught to you by Me for you are My devotee and My friend. This is a Supreme secret.


अर्जुन उवाच । 
अपरं भवतो जन्म परं जन्म विवस्वतः । 
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥

arjuna uvāca 
aparaṃ bhavato janma paraṃ janma vivasvataḥ 
kathametadvijānīyāṃ tvamādau proktavāniti 4-4

Arjuna said: Later was Your birth, and prior was the birth of Vivaswan (Sun) ; how am I to understand that You taught this YOGA in the beginning?


श्रीभगवानुवाच । 
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । 
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥

śrībhagavānuvāca 
bahūni me vyatītāni janmāni tava cārjuna 
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa 4-5

The Blessed Lord said: Many births of Mine have passed as well as yours, O Arjuna; I know them all but you know them not, O Parantapa (scorcher of foes) .


अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । 
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥

ajo’pi sannavyayātmā bhūtānāmīśvaro’pi san 
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā 4-6

Though I am unborn and am of imperishable nature, and though I am the Lord of all beings, yet, ruling over My own Nature, I take birth by My own MAYA.


यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । 
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥

yadā yadā hi dharmasya glānirbhavati bhārata 
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham 4-7

Whenever there is a decay of righteousness, O Bharata, and a rise of unrighteousness, then I manifest Myself.


परित्राणाय साधूनां विनाशाय च दुष्कृताम् । 
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām 
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge 4-8

For the protection of the good, for the destruction of the wicked and for the establishment of rightenousness, I am born in every age.


जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । 
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९॥

janma karma ca me divyamevaṃ yo vetti tattvataḥ 
tyaktvā dehaṃ punarjanma naiti māmeti so’rjuna 4-9

He who thus knows, in true light, My divine birth and action, having abandoned the body, he is not born again; he comes to Me, O Arjuna.


वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । 
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१०॥

vītarāgabhayakrodhā manmayā māmupāśritāḥ 
bahavo jñānatapasā pūtā madbhāvamāgatāḥ 4-10

Freed from attachment, fear and anger, absorbed in Me, taking refuge in Me, purified by the Fire-of-Knowledge, many have attained My Being.


ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । 
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham 
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 4-11

It whatever way men approach Me, even so do I reward them; My path do men tread in all ways, O son of Pritha.


काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । 
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२॥

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ 
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā 4-12

They who long for satisfaction from actions in this world, make sacrifices to the gods; because satisfaction is quickly obtained from actions in the world-of-objects.


चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । 
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३॥

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ 
tasya kartāramapi māṃ viddhyakartāramavyayam 4-13

The fourfold-caste has been created by Me according to the differentiation of GUNA an d KARMA; though I am the author thereof know Me as non-doer and immutable.


न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । 
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

na māṃ karmāṇi limpanti na me karmaphale spṛhā 
iti māṃ yo’bhijānāti karmabhirna sa badhyate 4-14

Actions do not taint Me, nor have I any desire for the fruits-of-actions. He who knows Me thus is not bound by his actions.


एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । 
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ 
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam 4-15

Having known this, the ancient seekers-after-freedom also performed action; therefore, you too perform action, as did the ancients in the olden times.


किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । 
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६॥

kiṃ karma kimakarmeti kavayo’pyatra mohitāḥ 
tatte karma pravakṣyāmi yajjñātvā mokṣyase’śubhāt 4-16

What is action? What is inaction? As to this even the wise are deluded. Therefore I shall teach you action (the nature of action and inaction) knowing which you shall be liberated from the evil (of SAMSARA — the wheel of birth and death) .


कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । 
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७॥

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ 
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ 4-17

For verily (the true nature) of right action should be known; also (that) of forbidden (or unlawful) action and of inaction ; imponderable is the nature (path) of action.


कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । 
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ 
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt 4-18

He who recognises inaction in action and action in inaction is wise among men; he is a YOGI and a true performer of all actions.


यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । 
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९॥

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ 
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ 4-19

Whose undertakings are all devoid of desires and purposes, and whose actions have been burnt by the Fire-of-Knowledge, him the wise call a Sage.


त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । 
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२०॥

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ 
karmaṇyabhipravṛtto’pi naiva kiñcitkaroti saḥ 4-20

Having abandoned attachment to the fruits-of-action, ever-content, depending on nothing, he does not do anything, though engaged in actions.


निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । 
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१॥

nirāśīryatacittātmā tyaktasarvaparigrahaḥ 
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam 4-21

Without hope, with the mind and Self controlled, having abandoned all possessions, doing mere bodily action, he incurs no sin.


यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । 
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ 
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate 4-22

Content with what comes to him without effort, free from the pairs-of-opposites and envy, even-minded in success and failure, though acting he is not bound.


गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । 
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३॥

gatasaṅgasya muktasya jñānāvasthitacetasaḥ 
yajñāyācarataḥ karma samagraṃ pravilīyate 4-23

Of one who is devoid of attachment, who is liberated, whose mind is established in knowledge, who acts for the sake of sacrifice, all his actions are dissolved.


ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । 
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४॥

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam 
brahmaiva tena gantavyaṃ brahmakarmasamādhinā 4-24

BRAHMAN is the oblation; BRAHMAN is the clarified butter, etc. , constituting the offerings; by BRAHMAN is the oblation poured into the fire of BRAHMAN; BRAHMAN verily shall be reached by him who always sees BRAHMAN in all actions.


दैवमेवापरे यज्ञं योगिनः पर्युपासते । 
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५॥

daivamevāpare yajñaṃ yoginaḥ paryupāsate 
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati 4-25

Some YOGIS perform sacrifice to DEVAS alone (DEVA-YAJNA) ; while others offer sacrifice as sacrifice by the Self in the Fire of BRAHMAN (BRAHMA-YAJNA) .


श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । 
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६॥

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati 
śabdādīnviṣayānanya indriyāgniṣu juhvati 4-26

Some again offer hearing and other senses as sacrifice in the fires-of-restraint; others offer sound and other objects of sense as sacrifice in the fires-of-the-senses.


सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । 
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare 
ātmasaṃyamayogāgnau juhvati jñānadīpite 4-27

Others again sacrifice all the functions of the senses and the functions of the breath (vital energy) in the fire of the YOGA of self-restraint, kindled by knowledge.


द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । 
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८॥

dravyayajñāstapoyajñā yogayajñāstathāpare 
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ 4-28

Others again offer wealth, austerity and YOGA as sacrifice, while the ascetics of self-restraint and rigid vows offer study of scriptures and knowledge as sacrifice.


अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । 
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥

apāne juhvati prāṇaṃ prāṇe’pānaṃ tathāpare 
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 4-29

Others offer as sacrifice the out-going breath in the in-coming, and the in-coming in the out-going, restraining the courses of the out-going and in-coming breaths, solely absorbed in the restraint of breath.


अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । 
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati 
sarve’pyete yajñavido yajñakṣapitakalmaṣāḥ 4-30

Others, with well-regulated diet, offer vital-airs in the Vital-Air. All these are knowers of sacrifice, whose sins are destroyed by sacrifice.


यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । 
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam 
nāyaṃ loko’styayajñasya kuto’nyaḥ kurusattama 4-31

The eaters of the nectar — remnant of the sacrifice — go to the Eternal BRAHMAN. Even this world is not for the non-performer of sacrifice; how then the other (world) , O best of the Kurus?


एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । 
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe 
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase 4-32

Thus innumerable sacrifices lie spread out before BRAHMAN — (literally at the mouth or face of BRAHMAN ) — Know them all as born of action, and thus knowing, you shall be liberated.


श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । 
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥

śreyāndravyamayādyajñājjñānayajñaḥ parantapa 
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate 4-33

Superior is knowledge-sacrifice to Sacrifice-with-objects O Parantapa. All actions in their entirety, O Partha, culminate in Knowledge.


तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । 
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥

tadviddhi praṇipātena paripraśnena sevayā 
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ 4-34

Know that by long prostration, by question, and service, the wise who have realised the Truth will instruct you in (that) Knowledge


यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । 
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥ var अशेषाणि

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava 
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi 4-35

Knowing that, you shall not, O Pandava, again get deluded like this; and by that, you shall see all beings in your Self, and also in Me.


अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । 
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ 
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi 4-36

Even if you are the most sinful of all sinners, yet you shall verily cross all sins by the raft of Knowledge.


यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । 
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

yathaidhāṃsi samiddho’gnirbhasmasātkurute’rjuna 
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā 4-37

As the blazing fire reduces fuel to ashes, O Arjuna, so does the Fire-of-Knowledge reduce all actions to ashes.


न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । 
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

na hi jñānena sadṛśaṃ pavitramiha vidyate 
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati 4-38

Certainly, there is no purifier in this world like Knowledge. He who is himself perfected in YOGA finds it in the Self in time.


श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । 
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥

śraddhāvām̐llabhate jñānaṃ tatparaḥ saṃyatendriyaḥ 
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati 4-39

The man who is full of faith, who is devoted to It, and who has subdued the senses, obtains (this) Knowledge ; and having obtained Knowledge, ere long he goes to the Supreme Peace.


अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । 
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati 
nāyaṃ loko’sti na paro na sukhaṃ saṃśayātmanaḥ 4-40

The ignorant, the faithless, the doubting-self goes to destruction; there is neither this world, nor the other, nor happiness for the doubter.


योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । 
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam 
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya 4-41

He who has renounced actions by YOGA, whose doubts are rent asunder by Knowledge, who is self-possessed, actions do not bind him, O Dhananjaya.


तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । 
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु 
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ 
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata 4-42

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
jñānakarmasaṃnyāsayogo nāma caturtho’dhyāyaḥ 4