श्रीमद्भगवद्गीता – अध्याय १३

श्रीमद्भगवद्गीता अध्याय १३ Shrimadbhagvadgita Chapter 13

अर्जुन उवाच । 
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । 
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१॥

arjuna uvāca 
prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca 
etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava 13-1

Arjuna said: PRAKRITI (Matter) and PURUSHA (Spirit) , also the KSHETRA (the Field) and KSHETRAJNA (the Knower-of-the-Field) , Knowledge and that which ought to be known — these, I wish to learn, O Keshava.


श्रीभगवानुवाच । 
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । 
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥

śrībhagavānuvāca 
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate 
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ 13-2

The Blessed Lord said: This body, O Kaunteya is called KSHETRA (the Field) and he who knows it is called KSHETRAJNA (the Knower-of-the-Field) by those who know them (KSHETRA and KSHETRAJNA) i. e. , by the sages .


क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । 
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३॥

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata 
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama 13-3

Know Me as the Knower-of-the-Field in all Fields O Bharata; Knowledge of the Field as also of the knower-of-the-Field is considered by Me to be My Knowledge.


तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । 
स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-४॥

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat 
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu 13-4

What that Field is; of what nature it is; what are its modifications; whence it is; and also who He is; and what His powers are — these hear from Me in brief.


ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । 
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५॥

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak 
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ 13-5

RISHIS have sung (about the Field and the Knower-of-the-Field ) in many ways in various distinctive chants and also in the suggestive words indicative of BRAHMAN full of reason and decision.


महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । 
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६॥

mahābhūtānyahaṅkāro buddhiravyaktameva ca 
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ 13-6

The great elements, egoism, intellect, and also the unmanifested (MOOLA-PRAKRITI) , the ten senses and the one (the mind) and the five objects-of-the-senses, . . .


इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । 
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७॥

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ 
etatkṣetraṃ samāsena savikāramudāhṛtam 13-7

Desire, hatred, pleasure, pain, aggregate (body) , intelligence, fortitude — this KSHETRA has been thus briefly described with its modifications.


अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । 
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८॥

amānitvamadambhitvam ahiṃsā kṣāntirārjavam 
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ 13-8

Humility, unpretentiousness, non-injury, forgiveness, uprightness, service to the teacher, purity, steadfastness, self-control . . .


इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । 
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९॥

indriyārtheṣu vairāgyam anahaṅkāra eva ca 
janmamṛtyujarāvyādhi duḥkhadoṣānudarśanam 13-9

Indifference to the objects of the sense, and also absence of egoism, perception of (or reflection upon) evils in birth, death, old age, sickness and pain. . .


असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । 
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१०॥

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu 
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu 13-10

Non-attachment; non-identification of Self with son, wife, home and the rest; and constant even-mindedness amidst both the desirable and the undesirable events in life. . .


मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । 
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११॥

mayi cānanyayogena bhaktiravyabhicāriṇī 
viviktadeśasevitvam aratirjanasaṃsadi 13-11

Unswerving devotion unto Me by the YOGA of non-separation, resorting to solitary places, distaste for the society of men. . .


अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । 
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२॥

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam 
etajjñānamiti proktamajñānaṃ yadato’nyathā 13-12

Constancy in Self-knowledge, perception of the end of true knowledge — this is declared to be knowledge and what is opposed to it is ignorance.


ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । 
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३॥

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute 
anādimatparaṃ brahma na sattannāsaducyate 13-13

I will declare that which has to be known knowing which one attains to Immortality — the beginningless Supreme BRAHMAN called neither being nor non-being.


सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । 
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४॥

sarvataḥ pāṇipādaṃ tatsarvato’kṣiśiromukham 
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati 13-14

With hands and feet everywhere, with eyes, heads and mouths everywhere, with ears everywhere, He exists in the world, enveloping all.


सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । 
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५॥

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam 
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca 13-15

Shining by the functions of all the senses, yet without the senses; unattached, yet supporting all; devoid of qualities, yet their experiencer. . .


बहिरन्तश्च भूतानामचरं चरमेव च । 
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६॥

bahirantaśca bhūtānāmacaraṃ carameva ca 
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat 13-16

Without and within (all) beings, the unmoving and also the moving ; because of its subtlety unknowable; and near and far away — is That.


अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । 
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam 
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca 13-17

And undivided, yet He exists as if divided in beings; That is to be known as the Supporter of Beings; He devours and He generates.


ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । 
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥

jyotiṣāmapi tajjyotistamasaḥ paramucyate 
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam 13-18

That (BRAHMAN) , the Light-of-all lights, is said to be beyond darkness; (It is) Knowledge, the Object-of-Knowledge, seated in the hearts of all, to be reached by Knowledge.


इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । 
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९॥

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ 
madbhakta etadvijñāya madbhāvāyopapadyate 13-19

Thus the Field, as well as the knowledge and the knowable have been briefly stated. Knowing this, My devotee enters into My Being.


प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । 
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi 
vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān 13-20

Know you that Matter (PRAKRITI) and Spirit (PURUSHA) are both beginningless; and know you also that all modifications and qualities are born of PRAKRITI.


कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । 
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१॥

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate 
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate 13-21

In the production of the effect and the cause, PRAKRITI is said to be the cause; in the experience of pleasure and pain, PURUSHA is said to be the cause.


पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । 
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२॥

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān 
kāraṇaṃ guṇasaṅgo’sya sadasadyonijanmasu 13-22

The PURUSHA, seated in PRAKRITI, experiences the qualities born of PRAKRITI; attachment to the qualities is the cause of his birth in good and evil wombs.


उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । 
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३॥

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ 
paramātmeti cāpyukto dehe’sminpuruṣaḥ paraḥ 13-23

The supreme PURUSHA in this body is also called the Spectator, the Permitter, the Supporter, the Enjoyer, the great Lord and the Supreme Self.


य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । 
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४॥

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha 
sarvathā vartamāno’pi na sa bhūyo’bhijāyate 13-24

He who thus knows the PURUSHA and PRAKRITI together with the qualities, in whatsoever condition he may be, he is not born again.


ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । 
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५॥

dhyānenātmani paśyanti kecidātmānamātmanā 
anye sāṅkhyena yogena karmayogena cāpare 13-25

Some, by meditation, behold the Self in the Self by the Self; others by the YOGA -of-Knowledge (by SANKHYA YOGA) ; and others by KARMA YOGA.


अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । 
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६॥

anye tvevamajānantaḥ śrutvānyebhya upāsate 
te’pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ 13-26

Others also, not knowing this, worship, having heard of it from others; they too, cross beyond death, if they would regard what they have heard as their Supreme Refuge.


यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । 
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७॥

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam 
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha 13-27

Wherever any being is born, the unmoving or the moving, know you, O best of the Bharatas, that it is from the union between the Field and the Knower-of-the-Field.


समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । 
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८॥

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram 
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati 13-28

He sees, who sees the Supreme Lord existing equally in all beings, the unperishing within the perishing.


समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । 
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९॥

samaṃ paśyanhi sarvatra samavasthitamīśvaram 
na hinastyātmanātmānaṃ tato yāti parāṃ gatim 13-29

Indeed, he who sees the same Lord everywhere equally dwelling, destroys not the Self by the Self; therefore, he goes to the Highest Goal.


प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । 
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३०॥

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ 
yaḥ paśyati tathātmānamakartāraṃ sa paśyati 13-30

He sees, who sees that all actions are performed by PRAKRITI alone, and that the Self is actionless.


यदा भूतपृथग्भावमेकस्थमनुपश्यति । 
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१॥

yadā bhūtapṛthagbhāvam ekasthamanupaśyati 
tata eva ca vistāraṃ brahma sampadyate tadā 13-31

When he (man) sees the whole variety-of-beings, as resting in the One, and spreading forth from That (One) alone, he then becomes BRAHMAN.


अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । 
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२॥

anāditvānnirguṇatvāt paramātmāyamavyayaḥ 
śarīrastho’pi kaunteya na karoti na lipyate 13-32

Being without beginning, and being devoid of qualities, the Supreme Self, the Imperishable, though dwelling in the body, O Kaunteya, neither acts, nor is tainted.


यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । 
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३॥

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate 
sarvatrāvasthito dehe tathātmā nopalipyate 13-33

As the all-pervading ether is not tainted, because of its subtlety, so too the Self, seated everywhere in the body, is not tainted.


यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । 
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४॥

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ 
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata 13-34

Just as the one Sun illumines the whole world, so also the Lord-of-the-Field (PARAMATMAN) illumines the whole Field O Bharata.


क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । 
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५॥ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु 
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥

kṣetrakṣetrajñayorevam antaraṃ jñānacakṣuṣā 
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param 13-35

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
kṣetrakṣetrajñavibhāgayogo nāma trayodaśo’dhyāyaḥ 13