श्रीमद्भगवद्गीता – अध्याय ०९

श्रीमद्भगवद्गीता अध्याय ०९ Shrimadbhagvadgita Chapter 09

श्रीभगवानुवाच । 
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । 
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥

śrībhagavānuvāca 
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave 
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase’śubhāt 9-1

The Blessed Lord said: To you who do not cavil, I shall now declare this, the greatest secret, the most profound knowledge combined with experience (or realisation) ; which having known, you shall be free from the sorrows of life.


राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । 
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥

rājavidyā rājaguhyaṃ pavitramidamuttamam 
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam 9-2

Royal Science, Royal Secret, the supreme purifier is this, realisable by direct intuitive knowledge, according to the DHARMA, very easy to perform, imperishable.


अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । 
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥

aśraddadhānāḥ puruṣā dharmasyāsya parantapa 
aprāpya māṃ nivartante mṛtyusaṃsāravartmani 9-3

Persons without faith in this DHARMA (the Divine Self) , O Parantapa, without attaining Me, return to the path of rebirth, fraught with death.


मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । 
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā 
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ 9-4

All this world is pervaded by Me in My Unmanifest form (aspect) ; all beings exist in Me, but I do not dwell in them.


न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । 
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५॥

na ca matsthāni bhūtāni paśya me yogamaiśvaram 
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ 9-5

Nor do beings exist (in reality) in Me — behold My Divine YOGA supporting all beings, but not dwelling in them, am I My Self, the efficient-cause of all beings.


यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । 
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān 
tathā sarvāṇi bhūtāni matsthānītyupadhāraya 9-6

As the mighty wind, moving everywhere, rests always in space (the AKASHA ) , even so, know you, all beings rest in Me.


सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । 
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām 
kalpakṣaye punastāni kalpādau visṛjāmyaham 9-7

All beings, O Kaunteya (O Son of Kunti) , go into My PRAKRITI (nature) at the end of a KALPA; I send them forth again at the beginning of (the next) KALPA.


प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । 
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८॥

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ 
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt 9-8

Animating My PRAKRITI, I, again and again send forth all this helpless multitude of beings, by the force of nature (PRAKRITI) .


न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । 
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९॥

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya 
udāsīnavadāsīnam asaktaṃ teṣu karmasu 9-9

Sitting like one indifferent, and unattached to these acts, Dhananjaya, these acts do not bind Me.


मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । 
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram 
hetunānena kaunteya jagadviparivartate 9-10

Under Me as her Supervisor, PRAKRITI (nature) produces the moving and the unmoving; because of this, O Kaunteya, the world revolves.


अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । 
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam 
paraṃ bhāvamajānanto mama bhūtamaheśvaram 9-11

Fools disregard Me when I dwell in human form; they know not My Higher being as the Great Lord of all beings.


मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । 
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥

moghāśā moghakarmāṇo moghajñānā vicetasaḥ 
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ 9-12

Of vain hopes, of vain actions, of vain knowledge, and senseless, they verily are possessed of the delusive nature of RAKSHASAS and ASURAS.


महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । 
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३॥

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ 
bhajantyananyamanaso jñātvā bhūtādimavyayam 9-13

But the MAHATMAS (great-souls) O Partha, partaking of My divine nature, worship Me with a single mind (with a mind devoted to nothing else) , knowing Me as the Imperishable Source of all beings.


सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । 
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४॥

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ 
namasyantaśca māṃ bhaktyā nityayuktā upāsate 9-14

Always glorifying Me, striving, firm in vows, prostrating before Me, and always steadfast, they worshipMe with devotion.


ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । 
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥

jñānayajñena cāpyanye yajanto māmupāsate 
ekatvena pṛthaktvena bahudhā viśvatomukham 9-15

Others also, offering the Wisdom-sacrifice worship Me regarding Me as One as distinct as manifold — Me who in all forms faces everywhere.


अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । 
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham 
mantro’hamahamevājyam ahamagnirahaṃ hutam 9-16

I am the KRATU; I am the sacrifice; I am the offering (food) to PITRIS (or ancestors) ; I am the medicinal herb, and all plants; I am the MANTRA I am also the clarified butter; I am the fire; I am the oblation.


पिताहमस्य जगतो माता धाता पितामहः । 
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७॥

pitāhamasya jagato mātā dhātā pitāmahaḥ 
vedyaṃ pavitramoṅkāra ṛksāma yajureva ca 9-17

I am the Father of this world, the Mother, the supporter and the grandsire; the (one) Thing to be known, the Purifier, (the syllable) OM, and also the RIK, the SAMA and the YAJUH also.


गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । 
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt 
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam 9-18

I am the Goal, the Supporter, the Lord, the Witness, the Abode, the Shelter, the Friend, the Origin, the Dissolution, the Foundation, the Treasure-house and the Seed Imperishable.


तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । 
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca 
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna 9-19

(As Sun) I give heat; I withhold and send forth the rain; I am Immortality and also death, both Existence and Non-existence, O Arjuna.


त्रैविद्या मां सोमपाः पूतपापा 
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । 
ते पुण्यमासाद्य सुरेन्द्रलोक- 
मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२०॥

traividyā māṃ somapāḥ pūtapāpā 
yajñairiṣṭvā svargatiṃ prārthayante 
te puṇyamāsādya surendraloka- 
maśnanti divyāndivi devabhogān 9-20

The Knowers of the three VEDAS, the drinkers of SOMA , purified from sin, worshipping Me by sacrifices, pray for the way to heaven; they reach the holy world of the Lord-of-the-gods and enjoy in heaven the Divine pleasures of the gods.


ते तं भुक्त्वा स्वर्गलोकं विशालं 
क्षीणे पुण्ये मर्त्यलोकं विशन्ति । 
एवं त्रयीधर्ममनुप्रपन्ना 
गतागतं कामकामा लभन्ते ॥ ९-२१॥

te taṃ bhuktvā svargalokaṃ viśālaṃ 
kṣīṇe puṇye martyalokaṃ viśanti 
evaṃ trayīdharmamanuprapannā 
gatāgataṃ kāmakāmā labhante 9-21

They, having enjoyed the vast heaven-world, when their merits are exhausted, enter the world-of-the-mortals; thus abiding by the injunctions of the three (VEDAS) , desiring (objects of) desires, they attain to the state of going-and-returning (SAMSARA) .


अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥

ananyāścintayanto māṃ ye janāḥ paryupāsate 
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham 9-22

To those men who worship Me alone, thinking of no other, to those ever self-controlled, I secure for them that which is not already possessed (YOGA) by them, and preserve for them what they already possess (KSHEMA) .


येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । 
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥

ye’pyanyadevatā bhaktā yajante śraddhayānvitāḥ 
te’pi māmeva kaunteya yajantyavidhipūrvakam 9-23

Even those devotees, who, endowed with faith worship other gods, worship Me alone, O son of Kunti, (but) by the wrong method.


अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । 
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca 
na tu māmabhijānanti tattvenātaścyavanti te 9-24

(For) I alone am the enjoyer in and the Lord of all sacrifices; but they do not know Me in Essence, and hence they fall (return to this mortal world) .


यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । 
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥

yānti devavratā devānpitṝnyānti pitṛvratāḥ 
bhūtāni yānti bhūtejyā yānti madyājino’pi mām 9-25

The worshippers of the DEVAS or gods go to the DEVAS; to the PITRIS or ancestors go the ancestor-worshippers; to the BHUTAS or the elements go worshippers of the BHUTAS; but My worshippers come unto Me.


पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । 
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati 
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ 9-26

Whoever offers Me with devotion a leaf, a flower, a fruit, water, that I accept, offered by the pure-minded with devotion.


यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । 
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat 
yattapasyasi kaunteya tatkuruṣva madarpaṇam 9-27

Whatever you do, whatever you eat, whatever you offer in sacrifice, whatever you give in charity, whatever you practise as austerity, O Kaunteya, do it as an offering to Me.


शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । 
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८॥

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ 
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi 9-28

Thus shall you be freed from the bonds-of-actions yielding good and evil fruits ; with the mind steadfast in the YOGA of renunciation and liberated you shall come unto Me.


समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । 
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९॥

samo’haṃ sarvabhūteṣu na me dveṣyo’sti na priyaḥ 
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham 9-29

The same am I to all beings, to Me there is none hateful nor dear; but those who worship Me with devotion, are in Me and I am also in them.


अपि चेत्सुदुराचारो भजते मामनन्यभाक् । 
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०॥

api cetsudurācāro bhajate māmananyabhāk 
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ 9-30

Even if the most sinful worships Me, with devotion to none else, (or with single-pointedness) , he too should indeed be regarded as righteous, for he has rightly resolved.


क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । 
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati 
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 9-31

Soon he becomes righteous and attains Eternal Peace, O Kaunteya, know for certain that My devotee is never destroyed.


मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । 
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२॥

māṃ hi pārtha vyapāśritya ye’pi syuḥ pāpayonayaḥ 
striyo vaiśyāstathā śūdrāste’pi yānti parāṃ gatim 9-32

For, taking refuge in Me, they also, who O Partha, may be of a sinful birth — WOMEN VAISHYAS as well as SHUDRAS — even they attain the Supreme Goal.


किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । 
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३॥

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā 
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām 9-33

How much more (easily) then the holy BRAHMINS, and devoted Royal saints (attain the goal) . Having reached (obtained) this impermanent and joyless world, do worship Me devoutly.


मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । 
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु 
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥

manmanā bhava madbhakto madyājī māṃ namaskuru 
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ 9-34

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
rājavidyārājaguhyayogo nāma navamo’dhyāyaḥ 9