श्रीमद्भगवद्गीता – अध्याय १०

श्रीमद्भगवद्गीता अध्याय १० Shrimadbhagvadgita Chapter 10

श्रीभगवानुवाच । 
भूय एव महाबाहो श‍ृणु मे परमं वचः । 
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥

śrībhagavānuvāca 
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ 
yatte’haṃ prīyamāṇāya vakṣyāmi hitakāmyayā 10-1

The Blessed Lord said: Again, O mighty-armed, listen to My Supreme word; which I, wishing our welfare, will declare to you, who delight in hearing me.


न मे विदुः सुरगणाः प्रभवं न महर्षयः । 
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ 
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ 10-2

Neither the hosts of heaven, nor great RISHIS know My origin; for, in every way, I am the source of all the DEVAS and the RISHIS.


यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । 
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥

yo māmajamanādiṃ ca vetti lokamaheśvaram 
asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate 10-3

He who amongst the mortals, knows Me as unborn and beginningless, as the great Lord of the worlds, is undeluded and is liberated from all sins.


बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । 
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥

buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ 
sukhaṃ duḥkhaṃ bhavo’bhāvo bhayaṃ cābhayameva ca 10-4

Intellect, wisdom, non-delusion, forgiveness, truth, self-restraint, calmness, happiness, pain, birth or death, fear and also fearlessness, . . .


अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । 
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo’yaśaḥ 
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ 10-5

Non-injury, equanimity, contentment, austerity, beneficence, fame, infamy — all these different kinds of qualities-of-beings arise from Me alone.


महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । 
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥

maharṣayaḥ sapta pūrve catvāro manavastathā 
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ 10-6

The seven great RISHIS, the ancient four and also the MANUS, possessed of powers like Me, were born of (My) mind; from them are these creatures in the world (originated and sustained) .


एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । 
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ 
so’vikampena yogena yujyate nātra saṃśayaḥ 10-7

He, who in truth knows these manifold manifestations of My being (Macrocosm) , and (this) YOGA -power of Mine (Microcosm) , becomes established in the tremorless -YOGA ; there is no doubt about it.


अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । 
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate 
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ 10-8

I am the Source of All; from Me everything evolves; understanding thus, the wise endowed with loving consciousness worship Me.


मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । 
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥

maccittā madgataprāṇā bodhayantaḥ parasparam 
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca 10-9

With their minds wholly resting in Me, with their senses absorbed in Me, enlightening one another, and ever speaking of Me, they are satisfied and delighted.


तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । 
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam 
dadāmi buddhiyogaṃ taṃ yena māmupayānti te 10-10

To the ever-steadfast, worshipping Me with love, I give the BUDDHI YOGA by which they come to Me.


तेषामेवानुकम्पार्थमहमज्ञानजं तमः । 
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥

teṣāmevānukampārthamahamajñānajaṃ tamaḥ 
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā 10-11

Out of mere compassion for them, I, dwelling within their hearts, destroy the darkness born of ignorance by the luminous Lamp-of-Knowledge.


अर्जुन उवाच । 
परं ब्रह्म परं धाम पवित्रं परमं भवान् । 
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥

arjuna uvāca 
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān 
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum 10-12

Arjuna said: You are the Supreme BRAHMAN, the Supreme Abode, the Supreme Purifier, Eternal, Divine PURUSHA, the God of all gods, Unborn, Omnipresent.


आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । 
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā 
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me 10-13

All the RISHIS have thus declared You, as also the DEVA-RISHI Narada, so also Asita, Devala and Vyasa; and now the same You Yourself say to me.


सर्वमेतदृतं मन्ये यन्मां वदसि केशव । 
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥

sarvametadṛtaṃ manye yanmāṃ vadasi keśava 
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ 10-14

I believe all this that You say to me as true, O Keshava; verily, O Blessed Lord, neither the DEVAS nor the DANAVAS know Your manifestation (identity) .


स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । 
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama 
bhūtabhāvana bhūteśa devadeva jagatpate 10-15

Verily, You Yourself know Yourself by Yourself, O PURUSHOTTAMA (Supreme PURUSHA) , O Source of beings, O Lord of beings, O God of gods, O Ruler of the world.


वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । 
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ 
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi 10-16

You should indeed, without reserve, tell me of Your Divine glories by which You exist pervading all these worlds.


कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । 
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan 
keṣu keṣu ca bhāveṣu cintyo’si bhagavanmayā 10-17

How shall I, ever-meditating, know You, O YOGIN? In what aspects or things, O Blessed Lord, are You to be thought of by me?


विस्तरेणात्मनो योगं विभूतिं च जनार्दन । 
भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana 
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me’mṛtam 10-18

Tell me again, in detail, O Janardana, of your YOGA -power and Immanent glory; for I do not feel satisfied by hearing your (life-giving and so) nectar-like speech.


श्रीभगवानुवाच । 
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । 
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥

śrībhagavānuvāca 
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ 
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me 10-19

The Blessed Lord said: Alas! Now I will declare to you My Divine glories, immanent, in their prominence; O best of the Kurus, there is no end to the details of My extent.


अहमात्मा गुडाकेश सर्वभूताशयस्थितः । 
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ 
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca 10-20

I am the Self, O Gudakesha, seated in the hearts of all beings; I am the Beginning, the Middle and also the End of all beings.


आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । 
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān 
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī 10-21

Among the (twelve) ADITYAS I am Vishnu; among luminaries, the radiant Sun; I am Marichi among the MARUTS; among asterisms, the moon am I.


वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । 
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥

vedānāṃ sāmavedo’smi devānāmasmi vāsavaḥ 
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā 10-22

Among the VEDAS, I am the SAMA-VEDA; I am VASAVA among the gods; among the senses I am the mind; and I am the intelligence among living beings.


रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । 
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām 
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham 10-23

And among the RUDRAS I am Shankara; among the YAKSHAS and RAKSHASAS I am the Lord of wealth (KUBERA) ; among the VASUS I am PAVAKA (AGNI) ; and among the mountains I am the MERU.


पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । 
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim 
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ 10-24

And among the household priests, O Partha, know Me to be the chief, BRIHASPATI; among generals, I am SKANDA; among lakes, I am the ocean.


महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । 
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram 
yajñānāṃ japayajño’smi sthāvarāṇāṃ himālayaḥ 10-25

Among the great RISHIS I am Bhrigu; among words I am the one-syllabled OM ; among sacrifices I am the sacrifice of silent repetition (JAPA-YAJNA) ; among immovable things the Himalayas.


अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । 
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ 
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ 10-26

Among all trees (I am) the ASHWATTHA -tree; among Divine RISHIS , Narada ; among GANDHARVAS , Chitraratha ; among Perfected ones , the MUNI Kapila .


उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । 
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam 
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam 10-27

Know Me among horses as UCCHAHI-SHRAVAS, born of AMRITA; among lordly elephants, the AIRAVATA and among men, the King.


आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । 
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk 
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ 10-28

Among weapons, I am the thunderbolt ; among cows I am KAMADHUK ; I am KANDARPA , the cause for offspring; among serpents I am VASUKI.


अनन्तश्चास्मि नागानां वरुणो यादसामहम् । 
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥

anantaścāsmi nāgānāṃ varuṇo yādasāmaham 
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham 10-29

I am ANANTA among NAGAS; I am VARUNA among water deities; I am ARYAMA among the ancestors; and I am YAMA among controllers.


प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । 
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham 
mṛgāṇāṃ ca mṛgendro’haṃ vainateyaśca pakṣiṇām 10-30

I am Prahlada among DAITYAS, Time among reckoners, the Lord-of-beasts (Lion) among animals, and Vainateya (Garuda) among birds.


पवनः पवतामस्मि रामः शस्त्रभृतामहम् । 
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham 
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī 10-31

Among purifiers, I am the wind ; among warriors, I am Rama, among fishes, I am the shark ; among rivers, I am the Ganges.


सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । 
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna 
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham 10-32

Among creations, I am the beginning, the middle and also the end, O Arjuna; among sciences I am the Science of the Self and I am the logic in all arguments.


अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । 
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥

akṣarāṇāmakāro’smi dvandvaḥ sāmāsikasya ca 
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ 10-33

Among letters I am the letter ‘A’ ; among all compounds I am the dual (co-ordinates) ; I am verily, the inexhaustible, or the everlasting time; I am the (All-faced) dispenser (of fruits of actions) having faces in all directions.


मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । 
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām 
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā 10-34

And I am all-devouring Death, and the prosperity of those who are to be prosperous; among the feminine qualities (I am) fame, prosperity, speech, memory, intelligence, firmness and forgiveness.


बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । 
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham 
māsānāṃ mārgaśīrṣo’hamṛtūnāṃ kusumākaraḥ 10-35

Among hymns also I am the BRIHAT-SAMAN ; among metres GAYATRI am I; among months I am parts of December-January (MARGA-SHIRSHA) ; among seasons I am the flowery-spring.


द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । 
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥

dyūtaṃ chalayatāmasmi tejastejasvināmaham 
jayo’smi vyavasāyo’smi sattvaṃ sattvavatāmaham 10-36

I am the gambling of the fraudulent; I am the splendour of the splendid; I am victory; I am the industry (in those who are determined) ; I am the goodness in


वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । 
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥

vṛṣṇīnāṃ vāsudevo’smi pāṇḍavānāṃ dhanañjayaḥ 
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ 10-37

Among the VRISHNIS I am VAASUDEVA ; among the PANDAVAS, (I am) DHANANJAYA ; also among the MUNIS I am VYASA ; and among the poets I am USHANA, the great Seer.


दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । 
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥

daṇḍo damayatāmasmi nītirasmi jigīṣatām 
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham 10-38

Among punishers I am the Sceptre ; among those who seek victory, I am Statesmanship ; and also among secrets, I am Silence ; and I am the Knowledge among knowers.


यच्चापि सर्वभूतानां बीजं तदहमर्जुन । 
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna 
na tadasti vinā yatsyānmayā bhūtaṃ carācaram 10-39

And whatsoever is the seed of all beings, that also am I, O Arjuna; there is no being, whether moving, or unmoving, that can exist without Me.


नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । 
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥

nānto’sti mama divyānāṃ vibhūtīnāṃ parantapa 
eṣa tūddeśataḥ prokto vibhūtervistaro mayā 10-40

There is no end to My Divine Glories, O Parantapa; but, this is but a brief statement by Me of the particulars of My Divine Glories.


यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । 
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā 
tattadevāvagaccha tvaṃ mama tejoṃ’śasambhavam 10-41

Whatever it is that is glorious, prosperous or powerful in any being, know that to be a manifestation of a part of My splendour.


अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । 
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु 
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥

athavā bahunaitena kiṃ jñātena tavārjuna 
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat 10-42

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
vibhūtiyogo nāma daśamo’dhyāyaḥ 10