श्रीमद्भगवद्गीता – अध्याय १६

श्रीमद्भगवद्गीता अध्याय १६ Shrimadbhagvadgita Chapter 16

श्रीभगवानुवाच । 
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । 
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥

śrībhagavānuvāca 
abhayaṃ sattvasaṃśuddhihi jñānayogavyavasthitiḥ 
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam 16-1

The Blessed Lord said: Fearlessness, purity of heart, steadfastness in the YOGA -of-Knowledge, alms-giving, control of the senses, sacrifice, study of the SHASTRAS, and straightforwardness . . .


अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । 
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam 
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam 16-2

Harmlessness, truth, absence of anger, renunciation, peacefulness, absence of crookedness, compassion to beings, non-covetousness, gentleness, modesty, absence of fickle-ness . . .


तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । 
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā 
bhavanti sampadaṃ daivīmabhijātasya bhārata 16-3

Vigour, forgiveness, fortitude, purity, absence of hatred, absence of pride — these belong to the one born for the Divine Estate, O Bharata.


दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । 
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥

dambho darpo’bhimānaśca krodhaḥ pāruṣyameva ca 
ajñānaṃ cābhijātasya pārtha sampadamāsurīm 16-4

Hypocrisy, arrogance and self-conceit, anger, and also harshness and ignorance, belong to one who is born, O Partha, for a demoniac-Estate.


दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । 
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥

daivī sampadvimokṣāya nibandhāyāsurī matā 
mā śucaḥ sampadaṃ daivīmabhijāto’si pāṇḍava 16-5

The divine nature is deemed for liberation, the demoniacal for bondage; grieve not, O Pandava, you are born with divine qualities.


द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । 
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु ॥ १६-६॥

dvau bhūtasargau loke’smindaiva āsura eva ca 
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu 16-6

There are two types of beings, in this world, the divine and the demoniacal; the divine have been described at length; hear from Me, O Partha, of the demoniacal.


प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । 
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ 
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate 16-7

The demoniac know not what to do and what to refrain from; neither purity, nor right conduct, nor truth is found in them.


असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । 
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram 
aparasparasambhūtaṃ kimanyatkāmahaitukam 16-8

They say, the universe is without truth without (moral) basis without a God; not brought about by any regular causal sequence with lust for its cause; what else?


एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । 
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥

etāṃ dṛṣṭimavaṣṭabhyan aṣṭātmāno’lpabuddhayaḥ 
prabhavant yugrakarmāṇaḥ kṣayāya jagato’hitāḥ 16-9

Holding this view, these ruined souls of small intellect and fierce deeds, come forth as the enemies of the world, for its destruction.


काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । 
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ 
mohādgṛhītvāsadgrāhān pravartante’śucivratāḥ 16-10

Filled with insatiable desires, full of hypocrisy, pride and arrogance, holding evil ideas through delusion, they work with impure resolves.


चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । 
कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ 
kāmopabhogaparamā etāvaditi niścitāḥ 16-11

Giving themselves over to immeasurable cares ending only with death, regarding gratification of lust as their highest aim, and feeling sure that, that is all (that matters) .


आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । 
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ 
īhante kāmabhogārtham anyāyenārthasañcayān 16-12

Bound by a hundred ties of hope, given to lust and anger, they do strive to obtain, by unlawful means, hoards of wealth for sensual enjoyments.


इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । 
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥

idamadya mayā labdhamimaṃ prāpsye manoratham 
idamastīdamapi me bhaviṣyati punardhanam 16-13

This has to-day been gained by me — this desire I shall obtain — this is mine — and this wealth shall also be mine in future.


असौ मया हतः शत्रुर्हनिष्ये चापरानपि । 
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥

asau mayā hataḥ śatrurhaniṣye cāparānapi 
īśvaro’hamahaṃ bhogī siddho’haṃ balavānsukhī 16-14

That enemy has been slain by me — and others also shall I destroy — I am the Lord — I am the enjoyer — I am perfect powerful and happy.


आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । 
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥

āḍhyo’bhijanavānasmi ko’nyo’sti sadṛśo mayā 
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ 16-15

I am rich and well-born — Who else is equal to me? — I will give (alms money) — I will rejoice. Thus are they deluded by ignorance.


अनेकचित्तविभ्रान्ता मोहजालसमावृताः । 
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥

anekacittavibhrāntā mohajālasamāvṛtāḥ 
prasaktāḥ kāmabhogeṣu patanti narake’śucau 16-16

Bewildered by many a fancy, entangled in the snare of delusion, addicted to the gratification of lust, they fall into a foul hell.


आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । 
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ 
yajante nāmayajñaiste dambhenāvidhipūrvakam 16-17

Self-conceited, stubborn, filled with pride and drunk with wealth, they perform sacrifices in name (only) out of ostentation, contrary to scriptural ordinance.


अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । 
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ 
māmātmaparadeheṣu pradviṣanto’bhyasūyakāḥ 16-18

Given to egoism, power, haughtiness, lust and anger, these malicious people hate Me in their own bodies, and in those of others.


तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । 
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥

tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān 
kṣipāmyajasramaśubhān āsurīṣveva yoniṣu 16-19

These cruel haters, worst among men in the world, I hurl these evil-doers for ever into the wombs of the demons only.


आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । 
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥

āsurīṃ yonimāpannā mūḍhā janmani janmani 
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim 16-20

Entering into demoniacal wombs, and deluded, not attaining to Me, birth after birth, they thus fall, O Kaunteya, into a condition still lower than that.


त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । 
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ 
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet 16-21

These three are the gates of hell, destructive of the Self — lust, anger and greed; therefore, one should abandon these three.


एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । 
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ 
ācaratyātmanaḥ śreyastato yāti parāṃ gatim 16-22

A man who is liberated from these three gates to darkness, O Kaunteya, practises what is good for him and thus goes to the Supreme Goal.


यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । 
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ 
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim 16-23

He who, having cast aside the ordinance of the scriptures, acts under the impulse of desire, attains neither perfection, nor happiness, nor the Supreme Goal.


तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । 
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु 
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau 
jñātvā śāstravidhānoktaṃ karma kartumihārhasi 16-24

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
daivāsurasampadvibhāgayogo nāma ṣoḍaśo’dhyāyaḥ 16